Saturday, October 17, 2020

Durga Sapta Shati - Chapter 6 - Hindi - दुर्गा सप्तशती


For Chapter 1: Durga Sapta Shati -1 - Hindi - दुर्गा सप्तशती with English Translation


Durga Saptashati - Full
______________________

 


https://www.youtube.com/watch?v=oivShijbbTU

______________________


Starts at 1.02.48


धूम्रलोचनवधो नाम षष्ठोऽध्यायः


।। अथ षष्ठोऽध्यायः ।।

ध्यानम्
ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम्।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्वरभैरवाङ्कनिलयां पद्मावतीं चिन्तये।।

‘ॐ’ ऋषिरुवाच ।। १।।

इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ।। २।।

तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ।। ३।।

हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारतिः ।
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ।। ४।।

तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ।। ५।।

ऋषिरुवाच ।। ६।।

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।
वृतः षष्टया सहस्राणामसुराणां दृतं ययौ ।। ७।।

स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ।। ८।।

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ।। ९।।

देव्युवाच ।। १०।।

दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ।। ११।।

ऋषिरुवाच ।। १२।।

इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।
हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः ।। १३।।

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिकाम् ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्त्तिपरश्वधैः ।। १४।।

ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ।। १५।।

कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रान्त्या चाधरेणान्यान् स जघान महासुरान् ।। १६।।

केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।
तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ।। १७।।

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।
पापौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ।। १८।।

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना ।। १९।।

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ।। २०।।

चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ।। २१।।

हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु ।। २२।।

केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ।। २३।।

तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ।। २४।।

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये धूम्रलोचनवधो नाम षष्ठोऽध्यायः ।।

Durga Sapta Shati - 7 - Hindi

Chapter 6

The Slaying of Dhumralochana

The messenger went back and related the discussion n detail to the king of the daityas. Then the asura monarch, enraged on hearing that report from his messenger, told Dhumralochana, a chieftain of the daityas: 'O Dhumralochana, hasten together with your army and fetch here by force that shrew, distressed when dragged by her hair. Or if any one else stands up as her saviour, let him be slain, be he a god, a yaksa or a gandharva.'

Dhumralochana, commanded thus by Shumbha, went forth quickly, accompanied by sixty thousand asuras. On seeing the Devi stationed on the snowy mountain, he asked her aloud, ‘Come to the presence of Shumbha and Nishumbha.’

The army of Dhumralochana was destroyed by the lion of Ambika and Dhumralochana was killed.

When Shumbha, the lord of asuras, heard that asura Dhumralochana was slain by the Devi and all his army was destroyed by the lion of the Devi, he was infuriated, his lip quivered and he commanded the two mighty asuras Chanda and Munda: 'O Chanda, O Munda, go there with large forces, and bring her here speedily, dragging her by her hair or binding her. But if you have any doubt about doing that, then let the asuras strike (her) in the fight with all their weapons. When that shrew is wounded and her lion stricken down, seize that Ambika, bind and bring her quickly.'

End of the  the sixth chapter - 'The Slaying of Dhumralochana' of Devi-Mahatmya in Markandeya Purana.


Durga Sapta Shati - 7 - Hindi

In Part 1/Chapter 1 the YouTube Video having recitation of all chapters and another video having the meaning sung in Hindi along with visuals of the story by Anuradha Paudwal.
Durga Sapta Shati -1 - Hindi - दुर्गा सप्तशती with English Translation

विजयदशमी - Vijayadashami - Dasara - Dussehra - Hindi

17.10.2020
16.9.2014

No comments:

Post a Comment