Saturday, October 31, 2015

Ramayan - Balakanda - Sanskrit - English Meaning


http://valmiki.iitk.ac.in/content?field_kanda_tid=1&language=dv&field_sarga_value=1&field_sloka_value=1



तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।।1.1.1

कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:।।1.1.2

चारित्रेण च को युक्तस्सर्वभूतेषु को हित: ।

विद्वान्क: कस्समर्थश्च कश्चैकप्रियदर्शन: ।।1.1.3

आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयक: ।

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।1.1.4।

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।

महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।1.1.5


श्रुत्वा चैतत्ित्रलोकज्ञो वाल्मीकेर्नारदो वच: ।

श्रूयतामिति चामन्त्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।1.1.6


बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणा: ।

मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतान्नर: ।।1.1.7


बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण: ।

विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु: ।।1.1.9

बुद्धिमान् great intellectual, नीतिमान्  person proficient in ethical behavior
वाग्मी proficient in speeches, श्रीमान् possessing vast wealth,
शत्रुनिबर्हण: destroyer of foes, विपुलांस: broad shouldered, महाबाहु: strong-armed,
कम्बुग्रीव: possessing conchshaped neck, महाहनु: having prominent and strong cheeks.


महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।

आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ।।1.1.10।।

महोरस्क: person having broad chest, महेष्वासः armed with a great bow (has a strong body to carry a bow),
गूढजत्रुः has strong collar bones, अरिन्दमः is destroyer of foes, आजानुबाहु: has arms extending up to knees,
सुशिराः has good looking head, सुललाटः has a large and beautiful forehead,
सुविक्रमः is endowed with mighty prowess.

समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान् ।

पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11


समः neither too tall nor too short, समविभक्ताङ्ग: with well proportioned limbs,
स्निग्धवर्णः has shining complexion, प्रतापवान् is mighty and powerful,
पीनवक्षा: strong well developed chest, विशालाक्षः with powerful and beautiful  eyes,
लक्ष्मीवान् lustrous body, शुभलक्षणः has auspicious qualities mentioned in palmistry

धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः ।

यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान् ।।1.1.12

धर्मज्ञ: knower of appropriate duties of life - learned and skilled person,
सत्यसन्ध: stands by his words and truth, प्रजानाम् for his subjects, हिते in the good, रतः interested, यशस्वी renowned, ज्ञानसम्पन्नः full of knowledge, शुचिः pure, वश्यः obedient to elders and also to people  समाधिमान्   one who meditates and keeps himself calm.

प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः ।

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।।1.1.13

प्रजापतिसमः equal to prajapatis श्रीमान्  wealthy man  धाता sustainer of the people
रिपुनिषूदनः destroyer of enemies, रक्षिता protector, जीवलोकस्य of all living beings, धर्मस्य of code of morals, परिरक्षिता protector.


रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।

वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।।1.1.14

रक्षिता protector, स्वस्य  his own, धर्मस्य duties,  रक्षिता protector, स्वजनस्य च  and his own subjects, वेदवेदाङ्गतत्त्वज्ञ: knowledgeable about the nature of vedas and vedangas, धनुर्वेदे च  knowledge of archery, निष्ठित: accomplished.

सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान् ।

सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ।।1.1.15

सर्वशास्त्रार्थतत्त्वज्ञ: knower of the meaning of all disciplines, स्मृतिमान्  remembers the texts,
प्रतिभानवान् is talented and intelligent , सर्वलोकप्रियः is beloved of all people, साधु:  courteous, अदीनात्मा without any grief (overcomes negative incidents quickly and remains happy) ,
विचक्षणः has demonstrated discrimination and is capable of identifying right things and right time to do things.


सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः ।

आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ।।1.1.16

समुद्रः sea, सिन्धुभिः for the rivers, इव like, सद्भिः for good persons, सर्वदा ever, अभिगतः he is approachable, आर्यः man of virtue, सर्वसमः च एव  he treats all equally - rich and poor people, सदैकप्रियदर्शनः has a beautiful or pleasing face always.

स च सर्वगुणोपेत: कौसल्यानन्दवर्धन: ।

समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।।1.1.17

गाम्भीर्ये in seriousness of his thoughts, समुद्र: इव like a sea, धैर्येण By courage, हिमवान् इव he is like Himavat mountain.


विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शन: ।

कालाग्निसदृश: क्रोधे क्षमया पृथिवीसम: ।।1.1.18।।

धनदेन समस्त्यागे सत्ये धर्म इवापर: ।


तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ।।1.1.19।।

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् । 1119

प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।।1.1.20।।

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपति: । 1120



Sabdamanjari
https://archive.org/details/shabdamanjari023084mbp

http://www.vedamu.org/LearnSanskrit.aspx

Updated  31 Oct,  8 April 2015, 5 April 2015






No comments:

Post a Comment